Occurrences

Lalitavistara
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.2 evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
Divyāvadāna
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 138.1 atha khalu te kumārakā yena sa pitā tenopasaṃkrāman upasaṃkramyaivaṃ vadeyuḥ /
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //