Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 7, 8.0 tad u punaḥ paricakṣate yad asarveṇa vāco 'bhiṣikto bhavatīśvaro ha tu purāyuṣaḥ praitor iti ha smāha satyakāmo jābālo yam etābhir vyāhṛtibhir nābhiṣiñcantīti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 4.1 kṣāralavaṇāvarānnasaṃsṛṣṭasya tu homaṃ paricakṣate //
Jaiminīyabrāhmaṇa
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
Kauśikasūtra
KauśS, 11, 8, 13.0 śirograhaṃ paricakṣate //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 25.0 vidyuti cābhyagrāyāṃ stanayitnāv aprāyatye pretānne nīhāre ca mānasaṃ paricakṣate //
ĀpDhS, 1, 17, 27.0 yac cānyat paricakṣate //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 1, 32, 29.0 yac cānyat paricakṣate yac cānyat paricakṣate //
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
ĀpDhS, 2, 17, 20.0 śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate //
ĀpDhS, 2, 20, 17.0 yac cānyat paricakṣate //
Āpastambagṛhyasūtra
ĀpGS, 3, 18.1 uttamaṃ paricakṣate //
ĀpGS, 8, 3.1 striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 5.4 tasmād ukthaśasam bhūyiṣṭhaṃ paricakṣate /
Mahābhārata
MBh, 1, 13, 6.2 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate /
MBh, 1, 111, 11.2 aprajasya mahābhāgā na dvāraṃ paricakṣate /
MBh, 1, 113, 26.2 dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate //
MBh, 1, 165, 2.2 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate /
MBh, 2, 12, 38.1 keciddhi sauhṛdād eva doṣaṃ na paricakṣate /
MBh, 2, 13, 4.1 ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate /
MBh, 6, BhaGī 17, 13.2 śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate //
MBh, 6, BhaGī 17, 17.2 aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate //
MBh, 12, 10, 18.1 tasmād iha kṛtaprajñāstyāgaṃ na paricakṣate /
MBh, 12, 155, 1.2 sarvam etat tapomūlaṃ kavayaḥ paricakṣate /
MBh, 12, 298, 19.2 caturthaṃ sargam ityetanmānasaṃ paricakṣate //
MBh, 13, 4, 17.2 aśvatīrthaṃ tad adyāpi mānavāḥ paricakṣate //
MBh, 13, 58, 1.2 yānīmāni bahir vedyāṃ dānāni paricakṣate /
MBh, 13, 65, 54.1 annadānaṃ pradhānaṃ hi kaunteya paricakṣate /
Manusmṛti
ManuS, 2, 171.1 vedapradānād ācāryaṃ pitaraṃ paricakṣate /
Kūrmapurāṇa
KūPur, 2, 11, 22.2 sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate //
Nāradasmṛti
NāSmṛ, 2, 1, 25.1 tathā dāsakṛtaṃ kāryam akṛtaṃ paricakṣate /
Suśrutasaṃhitā
Su, Nid., 9, 15.1 ābhyantarānatastūrdhvaṃ vidradhīn paricakṣate /
Su, Utt., 51, 4.2 śvāsayatyūrdhvago bhūtvā taṃ śvāsaṃ paricakṣate //
Garuḍapurāṇa
GarPur, 1, 68, 48.1 vajre tāṃ vaiparītyena sūrayaḥ paricakṣate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 vikārajātamityādi upasṛjyanta paricakṣata karmapuruṣaḥ kathamāgantukatvaṃ gayadāsācāryeṇa śukradarśanāt //
Sātvatatantra
SātT, 3, 50.2 tathā sa bhagavān kṛṣṇo nāneva paricakṣate //