Occurrences

Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā

Pāraskaragṛhyasūtra
PārGS, 2, 6, 21.3 yaśo bhagaśca māvindad yaśo mā pratipadyatāmiti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.2 yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām /
Buddhacarita
BCar, 12, 66.2 yadi jñātaṃ yadi ruciryathāvatpratipadyatām //
Mahābhārata
MBh, 1, 99, 43.2 adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām /
MBh, 5, 93, 45.1 sa bhavānmātṛpitṛvad asmāsu pratipadyatām /
MBh, 9, 18, 15.2 niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām //
Rāmāyaṇa
Rām, Ay, 30, 18.2 asmattyaktāni veśmāni kaikeyī pratipadyatām //
Rām, Ay, 69, 24.2 bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Rām, Ay, 69, 26.2 mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 76.2 balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām //
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /