Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Viṣṇupurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Ānandakanda

Gautamadharmasūtra
GautDhS, 3, 5, 25.1 saptarātraṃ vā svayaṃ śīrṇāny upabhuñjānaḥ phalāny anatikrāman //
Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Mahābhārata
MBh, 1, 188, 22.33 ucchiṣṭam upabhuñjānā paryupāste mahāvratā /
MBh, 13, 134, 46.1 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi /
Rāmāyaṇa
Rām, Ay, 27, 15.2 ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Kumārasaṃbhava
KumSaṃ, 6, 10.2 tapasām upabhuñjānāḥ phalāny api tapasvinaḥ //
Viṣṇupurāṇa
ViPur, 5, 10, 20.2 vartayāmopabhuñjānāstarpayāmaśca devatāḥ //
Kathāsaritsāgara
KSS, 3, 3, 91.1 tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
Rājanighaṇṭu
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
Ānandakanda
ĀK, 1, 15, 180.2 ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam //