Occurrences

Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Vaitānasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 1.1 sā yadi pumāṃsaṃ janayati tam abhimṛśati vṛdhad iti //
Gopathabrāhmaṇa
GB, 1, 1, 10, 12.0 vṛdhat karad ruhan mahat tad iti //
GB, 1, 1, 10, 13.0 vṛdhad iti sarpavedāt //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
Kauśikasūtra
KauśS, 12, 2, 10.1 turaṃ devasya bhojanaṃ vṛdhat svāheti pañcamam //
Vaitānasūtra
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //