Occurrences

Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Amṛtabindūpaniṣat
Brahmabindūpaniṣat
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Gheraṇḍasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 9.1 pratiṣiddhāṃs tathācārān abhyasyāpi punaḥpunaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 6.0 prāṇāyāmamekāvaraṃ kṛtvāṣṭāvarāṃ sāvitrīmabhyasya mitrasyetyādibhir ṛgbhis tisṛbhis tiṣṭhansaṃdhyām upāsīta //
Vaitānasūtra
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
Vasiṣṭhadharmasūtra
VasDhS, 26, 7.1 haviṣyantīyam abhyasya na tam aṃha iti tricam /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 12.0 oṃpūrvā vyāhṛtayaḥ sāvitrīṃ ca trir abhyasya vedādim ārabhet //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 1.1 oṃ śāstrāṇy adhītya medhāvī abhyasya ca punaḥ punaḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 18.1 grantham abhyasya medhāvī jñānavijñānatattvataḥ /
Mahābhārata
MBh, 12, 237, 4.1 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā /
Manusmṛti
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 4, 125.2 kramataḥ pūrvam abhyasya paścād vedam adhīyate //
ManuS, 6, 95.2 niyato vedam abhyasya putraiśvarye sukhaṃ vaset //
ManuS, 11, 252.1 haviṣpāntīyam abhyasya na tamaṃ ha itīti ca /
ManuS, 11, 255.1 somāraudram tu bahvenāḥ māsam abhyasya śudhyati /
ManuS, 11, 258.2 abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati //
ManuS, 11, 259.1 araṇye vā trir abhyasya prayato vedasaṃhitām /
ManuS, 11, 263.1 ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 59.2 snehasvedāv anabhyasya kuryāt saṃśodhanaṃ tu yaḥ //
AHS, Nidānasthāna, 11, 36.1 snehasvedāvanabhyasya śodhanaṃ vā niṣevate /
Liṅgapurāṇa
LiPur, 1, 15, 10.1 ayutāghoramabhyasya mucyate nātra saṃśayaḥ /
LiPur, 1, 86, 121.1 dvidhābhyasya ca yogīndro mucyate nātra saṃśayaḥ /
Suśrutasaṃhitā
Su, Cik., 33, 46.1 snehasvedāv anabhyasya yastu saṃśodhanaṃ pibet /
Viṣṇusmṛti
ViSmṛ, 55, 13.1 sahasrakṛtvas tvabhyasya bahir etat trikaṃ dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 160, 36.1 snehasvedāvanabhyasya śoṣaṇaṃ vā niṣevayet /
Rājanighaṇṭu
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
Skandapurāṇa
SkPur, 20, 65.2 abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram //
Gheraṇḍasaṃhitā
GherS, 3, 57.2 ādau cālanam abhyasya yonimudrāṃ samabhyaset //