Occurrences

Taittirīyāraṇyaka
Śatapathabrāhmaṇa

Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //