Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 9.0 tasmin pavitre apisṛjati yajamāne prāṇāpānau dadhāmīti vā tūṣṇīṃ vā //
BaudhŚS, 4, 11, 19.0 taṃ madhyame 'gnāv apisṛjaty ājuhvāna udbudhyasvāgna iti dvābhyām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 1.1 ulmukam apisṛjati /
BhārŚS, 7, 15, 5.0 āhavanīya āgnīdhra ulmukam apisṛjati //
Jaiminīyabrāhmaṇa
JB, 1, 139, 14.0 yonyām evaitat prajanane prajananam apisṛjati prajātyai //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
Kāṭhakasaṃhitā
KS, 12, 5, 57.0 vācy eva saṃvatsaraṃ vṛṣāṇam apisṛjati //
Taittirīyasaṃhitā
TS, 6, 4, 4, 39.0 aṃśūn punar apisṛjati //
TS, 6, 4, 4, 41.0 dvau dvāv apisṛjati //
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 9, 17.0 aṃśūn apisṛjati yajñasya saṃtatyai //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 44.1 atha te pavitre prastare 'pisṛjati /
ŚBM, 1, 8, 1, 44.2 yajamāno vai prastaraḥ prāṇodānau pavitre yajamāne tatprāṇodānau dadhāti tasmātte pavitre prastare 'pisṛjati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //