Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nibandhasaṃgraha
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 82, 3.2 kathayitvā kathāstāta śakreṇa saha pauravaḥ /
MBh, 1, 207, 1.2 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata /
MBh, 1, 212, 2.1 vāsudevābhyanujñātaḥ kathayitvetikṛtyatām /
MBh, 1, 214, 28.2 bahūni kathayitvā tau remāte pārthamādhavau //
MBh, 3, 171, 17.2 evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ /
MBh, 4, 1, 4.1 kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ /
MBh, 4, 21, 6.2 tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau /
MBh, 8, 58, 21.2 viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram //
MBh, 14, 7, 5.2 bhavantaṃ kathayitvā tu mama devarṣisattamaḥ /
MBh, 16, 6, 15.1 tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ /
Rāmāyaṇa
Rām, Ay, 51, 1.1 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha /
Rām, Utt, 77, 1.2 kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 11.1 ityādi kathayitvāsāv ṛṣidattām avandata /
Daśakumāracarita
DKCar, 1, 4, 19.8 dāruvarmaṇo māraṇopāyaṃ tebhyaḥ kathayitvā teṣāmuttaramākhyeyaṃ mahyam iti //
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
Matsyapurāṇa
MPur, 68, 39.2 kathayitvā dvijaśreṣṭha tatraivāntaradhīyata //
Viṣṇupurāṇa
ViPur, 6, 6, 32.2 kathayitvā sa papraccha prāyaścittaṃ hi tadgatam //
Bhāratamañjarī
BhāMañj, 1, 860.1 sa nānādeśacaritaṃ kathayitvā manoramam /
BhāMañj, 13, 125.1 aśmakeneti kathitaṃ kathayitvā munīśvaraḥ /
BhāMañj, 13, 1741.1 kathayitveti gāṅgeye muhūrtaṃ maunamāsthite /
BhāMañj, 13, 1769.1 kathayitvā kṣaṇaṃ sthitvā tūṣṇīṃ niḥśabdasaṃsadi /
BhāMañj, 14, 26.1 kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam /
Kathāsaritsāgara
KSS, 1, 5, 41.2 vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ //
KSS, 2, 1, 52.2 tasmai tilottamāśāpaṃ kathayitvā tato 'gamat //
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
KSS, 3, 6, 218.1 iti vatseśvarasyāgre kathayitvā kathām imām /
KSS, 5, 3, 286.1 iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
Śukasaptati
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 40.2 kathayitvā vivāhena yojayāmāsurāśu vai //