Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 6.1 īṅkhayantīr apasyuva iti ca brāhmaṇācchaṃsy āvapeta prātaḥsavane tīvrasyābhivayaso asya pāhīti mādhyandine //
Aitareyabrāhmaṇa
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 17, 24.0 tasmād brahmā purastāddhomasaṃsthitahomeṣv āvapeta //
Vaitānasūtra
VaitS, 2, 4, 5.1 idāvatsarāyeti purastāddhomasaṃsthitahomeṣv āvapeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 5.1 uttame prāguttamāyā havir haviṣmo mahi sadma daivyam ity āvapeta //
ĀśvŚS, 7, 5, 10.1 etasya tṛcam āvapeta maitrāvaruṇo nityād adhikaṃ stomakāraṇāt //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //