Occurrences

Mānavagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
Mahābhārata
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 3, 34, 9.2 ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 4, 20, 18.1 tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca /
MBh, 4, 48, 13.3 niyamya ca tato raśmīn yatra te kurupuṃgavāḥ /
MBh, 6, BhaGī 3, 7.1 yastvindriyāṇi manasā niyamyārabhate 'rjuna /
MBh, 6, BhaGī 3, 41.1 tasmāttvamindriyāṇyādau niyamya bharatarṣabha /
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 18, 51.1 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
MBh, 6, 73, 22.1 pratipālaya māṃ sūta niyamyāśvānmuhūrtakam /
MBh, 7, 165, 117.2 niyamya divyānyastrāṇi nāyudhyata yathā purā //
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 10, 5, 8.1 sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā /
MBh, 12, 104, 8.1 krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani /
MBh, 12, 105, 7.1 nirvidya hi naraḥ kāmānniyamya sukham edhate /
Manusmṛti
ManuS, 2, 185.2 niyamya prayato vācam abhiśastāṃs tu varjayet //
ManuS, 2, 192.2 niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham //
ManuS, 4, 49.2 niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //
Rāmāyaṇa
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Ay, 3, 28.3 tasmāt putra tvam ātmānaṃ niyamyaiva samācara //
Rām, Ay, 81, 22.1 niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ /
Rām, Ki, 26, 23.1 niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha /
Daśakumāracarita
DKCar, 1, 3, 6.1 parityaktabhūsurā rājabhaṭā ratnāvāptiprakāraṃ maduktam anākarṇya bhayarahitaṃ māṃ gāḍhaṃ niyamya rajjubhirānīya kārāgāram ete tava sakhāyaḥ iti nigaḍitānkāṃścin nirdiṣṭavanto māmapi nigaḍitacaraṇayugalamakārṣuḥ /
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
Kātyāyanasmṛti
KātySmṛ, 1, 345.1 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
Kūrmapurāṇa
KūPur, 2, 5, 40.2 mano niyamya praṇidhāya kāyaṃ prasādayāmo vayamekamīśam //
KūPur, 2, 12, 58.2 niyamya prayato vācaṃ diśastvanavalokayan //
Liṅgapurāṇa
LiPur, 1, 73, 14.1 tataścauṃkāram uccārya prāṇāpānau niyamya ca /
LiPur, 2, 21, 56.2 atha pradhānamātreṇa prāṇāpānau niyamya ca //
Matsyapurāṇa
MPur, 47, 212.2 evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 180.1 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 16.1 manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani /
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
BhāgPur, 11, 18, 23.1 tasmān niyamya ṣaḍvargaṃ madbhāvena caren muniḥ /
Kathāsaritsāgara
KSS, 5, 2, 213.2 aśokadatto vacasā niyamyāgamanaṃ punaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.2 niyamya prayato vācamabhiśastāṃstu varjayet //
Gheraṇḍasaṃhitā
GherS, 4, 4.2 manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 51.1 mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan /
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 19.2 baddhā parikaraṃ gāḍhaṃ jaṭājūṭaṃ niyamya ca //
SkPur (Rkh), Revākhaṇḍa, 38, 26.1 mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam /