Occurrences

Mahābhārata
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 213, 33.1 dahyatāguruṇā caiva deśe deśe sugandhinā /
MBh, 1, 216, 34.1 dahyatastasya vibabhau rūpaṃ dāvasya bhārata /
MBh, 1, 217, 13.1 śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām /
MBh, 3, 63, 1.3 dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane //
MBh, 3, 261, 50.2 niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ //
MBh, 4, 53, 34.3 mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām //
MBh, 4, 54, 4.2 dahyatām iva veṇūnām āsīt parapuraṃjaya //
MBh, 5, 49, 20.2 dahyato mocayāmāsa tena vaste 'bhyayuñjata //
MBh, 6, 88, 26.2 aśrūyata mahārāja vaṃśānāṃ dahyatām iva //
MBh, 6, 89, 24.2 sumahān abhavacchabdo vaṃśānām iva dahyatām //
MBh, 7, 85, 32.2 vanaukasām ivāraṇye dahyatāṃ dhūmaketunā //
MBh, 11, 9, 20.1 yugāntakāle samprāpte bhūtānāṃ dahyatām iva /
MBh, 15, 45, 20.1 dahyatsu mṛgayūtheṣu dvijihveṣu samantataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /