Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 7.0 apareṇāgnim udīcīnakumbāṃ śamyāṃ nidadhāti saṃspṛṣṭe madhyamayā prācīnakumbe dakṣiṇām uttarāṃ ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 3.0 dakṣiṇenāgniṃ saṃspṛṣṭāṃ madhyamayā prācīnakumbām //
HirGS, 1, 2, 4.0 uttareṇāgniṃ saṃspṛṣṭāṃ madhyamayā prācīnakumbām //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 2.0 paridhīn paridadhāti madhyamaṃ sthavīyasaṃ paścād dīrghaṃ madhyamaṃ dakṣiṇataḥ kanīyasam uttarataḥ saṃspṛṣṭān //
Kauśikasūtra
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
Taittirīyasaṃhitā
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 1, 34.0 asaṃspṛṣṭā upadadhāti //
TS, 6, 4, 6, 24.0 yaṃ kāmayeta pramāyukaḥ syād ity asaṃspṛṣṭau tasya sādayet //
TS, 6, 4, 6, 27.0 yaṃ kāmayeta sarvam āyur iyād iti saṃspṛṣṭau tasya sādayet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 59.2 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
VasDhS, 14, 25.2 kākaiḥ śvabhiś ca saṃspṛṣṭam annam tan na visarjayet /
VasDhS, 14, 26.1 mārjāramukhasaṃspṛṣṭaṃ śuci eva hi tad bhavet //
Vārāhagṛhyasūtra
VārGS, 10, 11.0 asaṃspṛṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 21.1 asaṃspṛṣṭāḥ sādayaty anūcīḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 9.1 yasyās te asyāḥ krūra āsañ juhomīty etābhis tisṛbhiḥ parācīr asaṃspṛṣṭā dakṣiṇāpavargam //
Arthaśāstra
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
Carakasaṃhitā
Ca, Indr., 5, 14.1 kāye 'lpamapi saṃspṛṣṭaṃ subhṛśaṃ yasya dīryate /
Ca, Indr., 10, 3.2 agniveśa pravakṣyāmi saṃspṛṣṭo yairna jīvati //
Garbhopaniṣat
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Mahābhārata
MBh, 3, 175, 17.1 tena saṃspṛṣṭamātrasya bhīmasenasya vai tadā /
MBh, 8, 24, 151.2 saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata //
MBh, 9, 42, 21.3 śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha //
MBh, 13, 149, 9.2 tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
Manusmṛti
ManuS, 4, 208.1 bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā /
ManuS, 4, 208.2 patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca //
ManuS, 5, 123.2 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
ManuS, 5, 143.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ManuS, 11, 151.1 ajñānāt prāśya viṣmūtraṃ surāsaṃspṛṣṭam eva ca /
Rāmāyaṇa
Rām, Su, 57, 5.1 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī /
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 40, 39.1 vainateyena saṃspṛṣṭāstayoḥ saṃruruhur vraṇāḥ /
Rām, Utt, 22, 25.2 saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 146.1 manāk saṃspṛṣṭamātrāś ca karaśākhāmukhaiḥ svayam /
Kūrmapurāṇa
KūPur, 1, 31, 28.2 saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi //
KūPur, 2, 13, 24.2 saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau //
KūPur, 2, 13, 26.1 saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
KūPur, 2, 16, 46.2 na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam /
KūPur, 2, 17, 28.1 kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam /
KūPur, 2, 33, 32.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
KūPur, 2, 33, 38.1 cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ /
KūPur, 2, 33, 67.1 cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi /
KūPur, 2, 38, 26.2 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim //
Liṅgapurāṇa
LiPur, 1, 9, 10.2 tamasā rajasā caiva saṃspṛṣṭaṃ durmanaḥ smṛtam //
LiPur, 1, 85, 156.1 sukṛtāni harantyete saṃspṛṣṭāḥ puruṣasya tu /
Matsyapurāṇa
MPur, 117, 8.1 kvacitsaṃspṛṣṭasūryāṃśuṃ kvacic ca tamasāvṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
Viṣṇupurāṇa
ViPur, 1, 18, 41.2 ityuktāstena te sarve saṃspṛṣṭāśca nirāmayāḥ /
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 29.1 tadambhasā ca saṃspṛṣṭeṣvasthibhasmasu ete ca svargam ārokṣyanti //
ViPur, 5, 30, 8.2 janmādibhir asaṃspṛṣṭa svapnādiparivarjita //
ViPur, 6, 5, 16.1 mūrcchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā /
Viṣṇusmṛti
ViSmṛ, 20, 44.2 kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
ViSmṛ, 23, 55.1 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 30.1 udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet /
Bhāratamañjarī
BhāMañj, 1, 371.2 yayau tatpuṇyasaṃspṛṣṭastaireva sahito divam //
BhāMañj, 5, 159.1 tābhyāṃ nivedya vṛttāntaṃ dṛṣṭaḥ saṃspṛṣṭasaṃśayam /
BhāMañj, 13, 97.1 tapaḥkleśair asaṃspṛṣṭā yathāvaddaṇḍadhāraṇāt /
BhāMañj, 13, 474.1 anirṇītam asaṃspṛṣṭam anākhyātam acintitam /
BhāMañj, 13, 1412.2 kīṭakośāsthisaṃspṛṣṭaṃ śrāddhamaśnanti rākṣasāḥ //
BhāMañj, 13, 1686.1 kaṇṭakenāpi saṃspṛṣṭā yānti kāmapi vikriyām /
Garuḍapurāṇa
GarPur, 1, 48, 70.1 darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati /
GarPur, 1, 113, 49.2 kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati //
GarPur, 1, 148, 13.2 kaphamārutasaṃspṛṣṭam asādhyam upanāmanam //
GarPur, 1, 160, 33.1 vāto 'ṣṭadhā pṛthadauṣaiḥ saṃspṛṣṭairnicayaṃ gataḥ /
Hitopadeśa
Hitop, 2, 17.2 kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati //
Kathāsaritsāgara
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 164.2 dīpāgnidhūmasaṃspṛṣṭaṃ vṛṣṭyā copahataṃ ca yat /
Rasaratnasamuccaya
RRS, 8, 33.2 saṃspṛṣṭalohayorekalohasya parināśanam //
RRS, 8, 47.0 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 57.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
Rasārṇava
RArṇ, 8, 29.2 kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /
Ānandakanda
ĀK, 1, 25, 55.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 34.1, 2.0 saṃskāreṇāpy asaṃspṛṣṭaḥ kevalī cinmayaḥ smṛtaḥ //
Haribhaktivilāsa
HBhVil, 3, 52.3 anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ //
HBhVil, 4, 70.3 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
HBhVil, 4, 95.2 ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃcana /
Kokilasaṃdeśa
KokSam, 2, 56.2 tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 26.1 caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam /
ParDhSmṛti, 6, 73.2 hutāśanena saṃspṛṣṭaṃ suvarṇasalilena ca //
ParDhSmṛti, 7, 20.2 ucchiṣṭocchiṣṭasaṃspṛṣṭaḥ śunā śūdreṇa vā dvijaḥ //
ParDhSmṛti, 7, 22.1 tenocchiṣṭena saṃspṛṣṭaḥ prājāpatyaṃ samācaret /
ParDhSmṛti, 7, 23.1 surāmātreṇa saṃspṛṣṭaṃ śudhyate 'gnyupalekhanaiḥ /
ParDhSmṛti, 12, 2.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 19.1 ādityānāṃ raśmayaśca saṃspṛṣṭā vai parasparam /
SkPur (Rkh), Revākhaṇḍa, 21, 49.1 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 103, 203.1 saṃgamodakasaṃspṛṣṭās te yānti paramāṃ gatim /