Occurrences

Vārāhaśrautasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Harṣacarita
Liṅgapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 5.4 sarvāvacca tuṣitavarabhavanaṃ jānumātraṃ divyaiḥ puṣpaiḥ saṃchāditamabhūt //
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
Mahābhārata
MBh, 6, 67, 41.1 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat /
MBh, 8, 40, 112.2 saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau //
MBh, 8, 40, 114.2 carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ //
MBh, 8, 56, 42.2 saṃchāditā mahārāja yatamānā mahārathāḥ //
MBh, 9, 21, 41.2 saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ //
Rāmāyaṇa
Rām, Ki, 38, 10.2 kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Liṅgapurāṇa
LiPur, 1, 6, 13.1 taistu saṃchāditaṃ sarvaṃ caturdaśavidhaṃ jagat /
LiPur, 1, 70, 127.1 adbhiḥ saṃchāditāṃ bhūmiṃ sa tāmāśu prajāpatiḥ /
Bhāratamañjarī
BhāMañj, 6, 331.2 ravau saṃchādite rājñāṃ vyartho 'bhūcchastrasaṃgrahaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 13.2 vṛkṣaiḥ saṃchāditaṃ śubhraṃ dhavatindukapāṭalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 115.2 na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito 'vaśaḥ //