Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Ānandakanda
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 30, 85.2 śāstraṃ dṛṣṭipraṇaṣṭānāṃ yathaivādityamaṇḍalam //
Mahābhārata
MBh, 1, 116, 22.66 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam /
MBh, 1, 202, 22.1 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā /
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
Manusmṛti
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 13.1 māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam /
AHS, Nidānasthāna, 4, 14.2 praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ //
Divyāvadāna
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Kūrmapurāṇa
KūPur, 1, 27, 25.2 tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravartata //
KūPur, 1, 27, 36.2 praṇaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit //
Nāradasmṛti
NāSmṛ, 2, 14, 21.1 gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā /
Viṣṇupurāṇa
ViPur, 1, 9, 16.2 tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati //
ViPur, 1, 13, 66.2 oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake /
ViPur, 1, 13, 86.2 kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai //
ViPur, 5, 30, 68.1 praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
ViPur, 6, 4, 21.2 praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ //
ViPur, 6, 5, 28.1 dūrapraṇaṣṭanayano vyomāntargatatārakaḥ /
Bhāratamañjarī
BhāMañj, 7, 372.2 na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ //
Kathāsaritsāgara
KSS, 1, 4, 25.1 tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi /
KSS, 3, 5, 15.2 praṇaṣṭo bhavatā prāptaḥ kiṃcātraitāṃ kathāṃ śṛṇu //
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
Ānandakanda
ĀK, 1, 20, 179.1 praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 7.2 praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate //
HYP, Caturthopadeśaḥ, 31.1 praṇaṣṭaśvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 15.2 dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam //
SkPur (Rkh), Revākhaṇḍa, 18, 10.2 praṇaṣṭanakṣatratamo'ndhakāre praśāntavātāstamitaikanīḍeḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //