Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa

Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
Kāṭhakasaṃhitā
KS, 3, 6, 12.0 prāṇaṃ te mā hiṃsiṣam //
KS, 3, 6, 13.0 cakṣus te mā hiṃsiṣam //
KS, 3, 6, 14.0 śrotraṃ te mā hiṃsiṣam //
KS, 3, 6, 15.0 vācaṃ te mā hiṃsiṣam //
KS, 3, 6, 17.0 tat te mā hiṃsiṣam //
KS, 3, 6, 18.0 caritrāṃs te mā hiṃsiṣam //
KS, 3, 6, 19.0 nābhiṃ te mā hiṃsiṣam //
KS, 3, 6, 20.0 meḍhraṃ te mā hiṃsiṣam //
KS, 3, 6, 21.0 pāyuṃ te mā hiṃsiṣam //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 10, 1.4 pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam /
MS, 1, 1, 10, 1.10 mā vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣam /
MS, 1, 3, 3, 5.10 mā vāṃ hiṃsiṣam /
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.1 hiṃsiṣam /
TS, 1, 1, 9, 1.4 pṛthivi devayajany oṣadhyās te mūlam mā hiṃsiṣam /
TS, 1, 3, 13, 1.5 mā tvā hiṃsiṣam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 25.1 pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //