Occurrences

Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Yogaratnākara

Manusmṛti
ManuS, 8, 47.2 dāpayed dhanikasyārtham adhamarṇād vibhāvitam //
ManuS, 8, 51.1 arthe 'pavyayamānaṃ tu karaṇena vibhāvitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 107.2 ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā //
Daśakumāracarita
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
Kirātārjunīya
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 9, 74.2 vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ //
Kir, 13, 27.1 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 445.2 punas tatra nimajjet sa deśacihnavibhāvite //
KātySmṛ, 1, 550.1 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
KātySmṛ, 1, 585.2 karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ //
KātySmṛ, 1, 688.1 avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam /
Matsyapurāṇa
MPur, 162, 34.1 suvarṇamālākulabhūṣitāṅgāḥ pītāṃśukābhogavibhāvitāṅgāḥ /
Suśrutasaṃhitā
Su, Cik., 17, 40.2 piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu //
Su, Utt., 17, 10.1 añjayed dvāvapi bhiṣak pittaśleṣmavibhāvitau /
Viṣṇusmṛti
ViSmṛ, 6, 20.1 uttamarṇaś ced rājānam iyāt tadvibhāvito 'dhamarṇo rājñe dhanadaśabhāgasaṃmitaṃ daṇḍaṃ dadyāt //
ViSmṛ, 6, 22.1 sarvāpalāpy ekadeśavibhāvito 'pi sarvaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 20.1 nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ /
Rasaratnasamuccaya
RRS, 4, 36.1 vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /
RRS, 14, 54.1 ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
Rasaratnākara
RRĀ, R.kh., 7, 33.2 muktācūrṇaṃ samādāya karakāmbuvibhāvitam //
RRĀ, V.kh., 14, 4.1 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /
Rasendracintāmaṇi
RCint, 7, 121.2 vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //
Rasendracūḍāmaṇi
RCūM, 12, 30.1 vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /
RCūM, 16, 32.1 kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 228.1 meṣīdugdhena daradam amlavargair vibhāvitam /
Skandapurāṇa
SkPur, 25, 33.2 japyeśvaraniketaśca japyeśvaravibhāvitaḥ //
Ānandakanda
ĀK, 1, 15, 507.1 cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 4.0 malaṃ svakalpitaṃ svasmin bandhaḥ svecchāvibhāvitaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 84.2 tatsamaṃ maricaṃ cūrṇaṃ nāgavallyā vibhāvitam //
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Yogaratnākara
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //