Occurrences

Aitareyabrāhmaṇa
Nirukta
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
Nirukta
N, 1, 1, 7.0 yad vā samāhṛtā bhavanti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
Ṛgvedakhilāni
ṚVKh, 3, 10, 2.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 10, 18.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 4, 6, 2.2 sarvāḥ samagrā ṛddhayo hiraṇye 'smin samāhṛtāḥ //
Mahābhārata
MBh, 5, 1, 17.1 yat tat svayaṃ pāṇḍusutair vijitya samāhṛtaṃ bhūmipatīnnipīḍya /
MBh, 5, 54, 62.1 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.1 sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
Viṣṇupurāṇa
ViPur, 5, 31, 14.2 tāḥ kanyā narakeṇāsansarvato yāḥ samāhṛtāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 9.1 etāvāñ jīvalokasya saṃsthābhedaḥ samāhṛtaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 23.2 śakābdaṃ vahṇisaṃyuktaṃ vedabhāgasamāhṛtam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.2 jagati kṛte tatrārdhaṃ mantrāṇāṃ śivasamāhṛtān puṃsaḥ /
Ānandakanda
ĀK, 1, 15, 225.1 lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 176, 19.2 muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam /