Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Kaṭhāraṇyaka

Kāṭhakasaṃhitā
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 15, 1, 10.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje svāhā //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 66.0 yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 68.0 yas te rājan varuṇānne pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 34.0 yas te rājan varuṇa triṣṭupcchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 38.0 yas te rājan varuṇānuṣṭupcchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 6, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
Kaṭhāraṇyaka
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //