Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Kathāsaritsāgara
Mṛgendraṭīkā
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭasāhasrikā
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
Buddhacarita
BCar, 12, 15.2 saṃkṣiptaṃ kathayāṃcakre svasya śāstrasya niścayam //
Carakasaṃhitā
Ca, Indr., 7, 15.2 tāḥ śubhā rūkṣamalināḥ saṃkṣiptāścāśubhodayāḥ //
Mahābhārata
MBh, 1, 96, 53.64 saṃkṣiptakaraṇā tatra tapa āsthāya suvratā /
MBh, 1, 113, 40.35 vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ /
MBh, 1, 117, 7.2 prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata //
MBh, 12, 59, 92.2 saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava //
MBh, 12, 139, 16.2 nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan //
MBh, 12, 210, 23.2 dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ /
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 14, 34, 1.3 bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama //
Rāmāyaṇa
Rām, Ay, 35, 29.3 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata //
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Rām, Ār, 10, 48.1 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ /
Rām, Su, 11, 64.1 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca /
Saundarānanda
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
Amarakośa
AKośa, 1, 2.1 samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 7.1 jihme vistṛtasaṃkṣipte saṃkṣiptavinatabhruṇī /
AHS, Śār., 5, 51.1 tāḥ śubhā malinā rūkṣāḥ saṃkṣiptāścāśubhodayāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 153.2 saṃkṣiptavastu ramye 'rthe na kadācid virajyate //
BKŚS, 14, 93.1 saṃkṣiptam adhitiṣṭhantī rūḍhaparṇalatoṭajam /
BKŚS, 15, 34.2 anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm //
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 17, 100.1 kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate /
BKŚS, 18, 354.2 saṃkṣiptā ca nirastā ca yāpitā yāminī mayā //
BKŚS, 18, 450.2 bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ //
BKŚS, 18, 606.1 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam /
BKŚS, 19, 17.1 vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ /
BKŚS, 28, 82.1 tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam /
Daśakumāracarita
DKCar, 2, 8, 32.0 iyamidānīmācāryaviṣṇuguptena mauryārthe ṣaḍbhiḥ ślokasahasraiḥ saṃkṣiptā //
Kumārasaṃbhava
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
Kāvyālaṃkāra
KāvyAl, 2, 79.2 sā samāsoktiruddiṣṭā saṃkṣiptārthatayā yathā //
Liṅgapurāṇa
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 2, 5.1 caturlakṣeṇa saṃkṣipte kṛṣṇadvaipāyanena tu /
Matsyapurāṇa
MPur, 53, 59.1 iha lokahitārthāya saṃkṣiptaṃ paramarṣiṇā /
MPur, 128, 81.2 āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa //
Suśrutasaṃhitā
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 31, 9.1 saṃkṣipte viṣame stabdhe rakte sraste ca locane /
Su, Sū., 31, 10.1 keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Ka., 4, 16.2 saṃkṣiptāni saśophāni vidyāttat sarpitaṃ bhiṣak //
Sāṃkhyakārikā
SāṃKār, 1, 71.2 saṃkṣiptam āryamatinā samyag vijñāya siddhāntam //
Kathāsaritsāgara
KSS, 4, 1, 20.1 śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 3.0 te 'ṣṭau nava caturguṇāḥ sapta pañca cetyetāvatā saṃkṣiptaprabhedakathanena buddhiviplavo yaḥ śaṅkyate sa evaṃvidhā tuṣṭiritthaṃvidhā siddhir ityevaṃ sāmānyalakṣaṇe saṃkṣipte kṛte na bhavatītyetadartham idam ityarthaḥ //
Rasendracintāmaṇi
RCint, 7, 17.1 gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
Rasārṇava
RArṇ, 15, 158.2 dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //
Tantrāloka
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 21, 13.1 vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṃkṣipta iṣyate /
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
Ānandakanda
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
Śyainikaśāstra
Śyainikaśāstra, 4, 62.2 saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām //
Haribhaktivilāsa
HBhVil, 2, 47.2 hastamātraṃ sthaṇḍilaṃ vā saṃkṣipte homakarmaṇi //
HBhVil, 2, 240.1 saṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 16.2 aśakyatvānmanuṣyāṇāṃ saṃkṣiptam ṛṣibhiḥ purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.1 etatsaṃkṣepataḥ sarvaṃ saṃkṣiptaṃ tairmahātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 45.1 tena devagaṇāḥ sarve saṃkṣiptā māyayā purā /