Occurrences

Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
Kāṭhakasaṃhitā
KS, 10, 10, 25.0 brahmaṇaivaināṃ vittyai saṃśyati //
KS, 13, 8, 53.0 rūpeṇaivainat saṃśyati //
KS, 19, 10, 84.0 saṃśitaṃ me brahmeti brahmaṇaiva kṣatraṃ saṃśyati kṣatreṇa brahma //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 24.0 brahmaṇaivaināṃ purastān mukhato jityai saṃśyati //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
Taittirīyasaṃhitā
TS, 2, 2, 8, 1.8 saivāsya senāṃ saṃśyati /
TS, 5, 1, 10, 22.1 brahmaṇaiva kṣatraṃ saṃśyati //
Taittirīyāraṇyaka
TĀ, 5, 8, 13.5 teja eva tat saṃśyati /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 6, 6, 3, 14.2 saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati //
ŚBM, 13, 2, 2, 2.0 aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam //