Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Ānandakanda
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 7, 20, 3.1 anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
Kauśikasūtra
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
Taittirīyasaṃhitā
TS, 1, 1, 10, 2.4 mahīnām payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya niḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.2 iyaṃ sthāly amṛtasya pūrṇā sahasradhāra utso akṣīyamāṇaḥ /
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 8.6 tasmāt tavaiṣa suto 'dyamānaḥ pacyamāno 'kṣīyamāṇo gṛheṣu tiṣṭhati /
Ṛgveda
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
Arthaśāstra
ArthaŚ, 2, 1, 38.2 śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham //
Mahābhārata
MBh, 9, 34, 58.1 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire /
MBh, 9, 34, 59.2 kṛśāścāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare //
MBh, 12, 79, 16.1 rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam /
MBh, 12, 309, 8.1 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi /
Rāmāyaṇa
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 61.1 kṣīyamāṇāmayaprāṇā viparītāstathāpare /
Matsyapurāṇa
MPur, 123, 31.2 tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ //
MPur, 150, 67.1 kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ /
Suśrutasaṃhitā
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Śār., 4, 61.1 śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā /
Su, Utt., 41, 31.1 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 25.1 yad avidyayā vastv ākāryate tad evānuśerate kleśā viparyāsapratyayakāla upalabhyante kṣīyamāṇāṃ cāvidyām anukṣīyanta iti //
Bhāgavatapurāṇa
BhāgPur, 4, 27, 17.1 kṣīyamāṇe svasambandhe ekasminbahubhiryudhā /
Bhāratamañjarī
BhāMañj, 1, 795.1 kṣapāyāṃ kṣīyamāṇāyāmatha saṃdhyāruṇaṃ nabhaḥ /
BhāMañj, 6, 216.2 kṣīyamāṇasya samare satyaṃ śreyastapo mama //
Garuḍapurāṇa
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
Hitopadeśa
Hitop, 4, 73.1 pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
Ānandakanda
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 23, 584.2 abaddhaṃ jārayedyastu kṣīyamāṇaḥ kṣayaṃ vrajet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.6 asajyamānaḥ anavatiṣṭhamānaḥ kṣīyamāṇāvayava iti yāvat /
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 17.0 dhāturāhāro yeṣāṃ te dhātvāhārāḥ dhātavo rasādayo nityaṃ kṣīyamāṇā aśitādijanitadhātvāhārā eva santaḥ paraṃ svāsthyamanuvartante nānyathetyarthaḥ //