Occurrences

Aitareya-Āraṇyaka
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 1, 8.0 sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
Gopathabrāhmaṇa
GB, 2, 3, 9, 22.0 tasmād u hiṃkṛtyādhvaryavaḥ somam abhiṣuṇvanti //
GB, 2, 3, 9, 23.0 hiṃkṛtyodgātāraḥ sāmnā stuvanti //
GB, 2, 3, 9, 24.0 hiṃkṛtyokthaśa ṛcārtvijyaṃ kurvanti //
GB, 2, 3, 9, 25.0 hiṃkṛtyātharvāṇo brahmatvaṃ kurvanti //
Jaiminīyabrāhmaṇa
JB, 1, 88, 12.0 sa yaddhiṃkṛtya noṃkuryāt parāṅ evānnādyam iyāt //
Jaiminīyaśrautasūtra
JaimŚS, 5, 15.0 sa hiṃkṛtya vārṣāharaṃ trir gāyati //
JaimŚS, 5, 16.0 atraiva tiṣṭhan hiṃkṛtyeṣṭāhotrīyaṃ trir gāyati //
JaimŚS, 22, 5.0 sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam //
Kauṣītakibrāhmaṇa
KauṣB, 3, 2, 3.0 hiṃkṛtya sāmidhenīr anvāha //
KauṣB, 11, 1, 6.0 hiṃkṛtya prātaranuvākam anvāha //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 51.0 hiṃkṛtyopeyāt //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 8, 6.0 eṣa vai stomasya yogo yaddhiṅkāro yaddhiṃkṛtya prastauti yuktenaiva stomena prastauti //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
Vaitānasūtra
VaitS, 3, 10, 15.1 brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṃkṛtya śaṃsāvom ity adhvaryum āhvayate //
Vārāhaśrautasūtra
VārŚS, 1, 5, 3, 14.0 hiṃkṛtya striyam upeyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 1.1 hiṃkṛtyānvāha /
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti vā āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.4 te ha hiṃkṛtyottasthuḥ ka idam asmā avocad iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 6.0 trir hiṃkṛtya //
ŚāṅkhŚS, 6, 3, 9.0 devebhyaḥ prātaryāvabhya ity ukto hiṃkṛtya madhyamayā vācā prātaranuvākam anvāha //