Occurrences

Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa

Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 4.6 hiṃkṛtam asi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 4.0 caturviṃśena vā stutvā madhyamām ahiṃkṛtāṃ tṛcasya prastuyāt //
Jaiminīyabrāhmaṇa
JB, 1, 81, 19.0 tad eva hiṃkṛtaṃ bhavati //
JB, 1, 231, 4.0 tena sakṛddhiṃkṛtena parācā stuvate //
JB, 1, 231, 9.0 yathā reta eva siktaṃ syān na prajāyeta tādṛk tad yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 278, 9.0 tena sakṛddhiṃkṛtena parācā stuvate //
JB, 1, 315, 4.0 ahiṃkṛtāṃ gāyati //
JB, 1, 315, 7.0 sa yady ekāhaḥ syāt tasminn ahiṃkṛtāṃ gāyet //
JB, 1, 315, 9.0 yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet //
JB, 1, 315, 13.0 taddhaika āhuḥ kāmam evāpy anvahaṃ saṃvatsaraṃ retasyām ahiṃkṛtāṃ gāyet //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
Jaiminīyaśrautasūtra
JaimŚS, 9, 16.0 tad eva hiṃkṛtaṃ bhavati //
JaimŚS, 11, 12.0 te sakṛddhiṃkṛtena parācā bahiṣpavamānena stuvate //
JaimŚS, 11, 13.0 ahiṃkṛtā retasyā bhavati hiṃkṛtānītarāṇi gāyatrāṇi //
JaimŚS, 11, 13.0 ahiṃkṛtā retasyā bhavati hiṃkṛtānītarāṇi gāyatrāṇi //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 5.0 sakṛddhiṃkṛtena śirasā parācā stuvate //
PB, 6, 8, 15.0 amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānaṃ sakṛddhiṃkṛtābhiḥ parācībhiḥ stuvanti sakṛddhīto 'sau parāṅ lokaḥ //
PB, 8, 7, 13.0 hiṅkāraṃ prati saṃkhyāpayanti hiṃkṛtāddhi reto dhīyate //
PB, 12, 10, 13.0 upākṛte 'hiṅkṛte manthanti jātam abhihiṅkaroti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //