Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata

Kāṭhakasaṃhitā
KS, 12, 7, 48.0 tad asya svaditam iṣṭaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 2, 30.0 svaditam evātti //
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
Taittirīyasaṃhitā
TS, 2, 2, 6, 2.4 saṃvatsarasvaditam evātti /
TS, 2, 2, 6, 3.5 saṃvatsarasvaditām eva pratigṛhṇāti /
TS, 2, 2, 6, 4.3 saṃvatsarasvaditam eva pratigṛhṇāti /
TS, 5, 1, 11, 11.2 vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
Ṛgveda
ṚV, 9, 67, 31.2 sarvaṃ sa pūtam aśnāti svaditam mātariśvanā //
Mahābhārata
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /