Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Laṅkāvatārasūtra
Suśrutasaṃhitā
Sūryasiddhānta
Yājñavalkyasmṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Haṭhayogapradīpikā
Mugdhāvabodhinī

Mahābhārata
MBh, 3, 3, 10.1 rājāno hi mahātmāno yonikarmaviśodhitāḥ /
MBh, 3, 3, 12.1 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ /
Rāmāyaṇa
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 86.1 labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam /
Kātyāyanasmṛti
KātySmṛ, 1, 131.2 pāṇḍulekhena phalake tataḥ patre viśodhitam //
KātySmṛ, 1, 618.2 viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana //
Laṅkāvatārasūtra
LAS, 2, 172.2 adhiṣṭhānaṃ narendrāṇāṃ praṇidhānairviśodhitam /
Suśrutasaṃhitā
Su, Cik., 39, 13.2 kaphapittādhikānmadyanityān hīnaviśodhitān //
Sūryasiddhānta
SūrSiddh, 1, 54.2 vilomagatayaḥ pātās tadvac cakrād viśodhitāḥ //
SūrSiddh, 2, 54.1 bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 122.2 dṛśyād vā tadvibhāgaḥ syād āyavyayaviśodhitāt //
Rasahṛdayatantra
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
Rasaratnasamuccaya
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
Rasendracūḍāmaṇi
RCūM, 14, 57.1 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
Rasārṇava
RArṇ, 10, 58.2 evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //
Ānandakanda
ĀK, 2, 4, 13.2 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam //
ĀK, 2, 8, 133.2 vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 41.2 vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite //
Mugdhāvabodhinī
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //