Occurrences

Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda

Kauṣītakibrāhmaṇa
KauṣB, 10, 6, 18.0 tasya riricāna ivātmā bhavati //
KauṣB, 12, 9, 14.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāna ivāmanyata //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 75.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
MS, 3, 9, 6, 2.0 prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata //
Pañcaviṃśabrāhmaṇa
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 1.2 sa riricāno 'manyata /
Taittirīyasaṃhitā
TS, 1, 7, 3, 16.1 sa riricāno 'manyata //
TS, 5, 1, 8, 32.1 sa riricāno 'manyata //
TS, 6, 6, 5, 2.0 sa riricāno 'manyata //
TS, 6, 6, 5, 6.0 sa etarhi riricāna iva //
TS, 6, 6, 11, 2.0 sa riricāno 'manyata //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 4, 5, 8, 6.2 riricāna iva vā eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 6.3 tam evaitad riricānam punar āpyāyayati yad āhājighra kalaśam mahy ā tvā viśantv indava iti //
ŚBM, 4, 5, 8, 7.2 tad v eva riricānam punar āpyāyayati yad āha punar ūrjā nivartasveti //
ŚBM, 4, 5, 8, 8.2 tat sahasreṇa riricānam punar āpyāyayati yad āha sā naḥ sahasraṃ dhukṣveti //
ŚBM, 4, 5, 8, 9.2 tad v eva riricānam punar āpyāyayati yad āha punar māviśatād rayir iti //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 10, 4, 2, 2.3 sa sarvāṇi bhūtāni sṛṣṭvā riricāna iva mene /
Ṛgveda
ṚV, 10, 89, 1.2 ā yaḥ paprau carṣaṇīdhṛd varobhiḥ pra sindhubhyo riricāno mahitvā //