Occurrences

Baudhāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
Mānavagṛhyasūtra
MānGS, 1, 1, 18.3 iti mukhaṃ vimṛṣṭe //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 12.1 yā sarasvatī veśabhagīneti mukhaṃ vimṛṣṭe //
VārŚS, 3, 4, 5, 4.1 vi rakṣo vi mṛdho jahīti mukhaṃ vimṛṣṭe //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 20, 20, 7.4 vi manyum indra vṛtrahann amitrasyābhidāsata iti vaimṛdhībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 5.1 atha mukhaṃ vimṛṣṭe /