Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Spandakārikānirṇaya
Āryāsaptaśatī
Kauśikasūtradārilabhāṣya

Arthaśāstra
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 9, 19.1 śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ vā //
ArthaŚ, 14, 3, 31.1 tata ekāṃ gulikām abhimantrayitvā yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
Lalitavistara
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 92, 44.1 jātaṃ jātaṃ ca sā putraṃ kṣipatyambhasi bhārata /
MBh, 1, 123, 6.11 śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ /
MBh, 3, 28, 29.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 4, 45, 23.1 nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca /
MBh, 4, 45, 23.2 jvalato niśitān bāṇāṃstīkṣṇān kṣipati gāṇḍivam //
MBh, 5, 33, 36.1 paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā /
MBh, 5, 59, 19.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 5, 88, 29.1 kṣipatyekena vegena pañca bāṇaśatāni yaḥ /
MBh, 7, 94, 9.1 tathaiva śakrapratimo 'pi sātyakiḥ sudarśane yān kṣipati sma sāyakān /
MBh, 11, 4, 13.2 śikṣāṃ kṣipati cānyeṣāṃ nātmānaṃ śāstum icchati //
MBh, 12, 84, 30.2 vācā kṣipati saṃrabdhastataḥ paścāt prasīdati //
Rāmāyaṇa
Rām, Ār, 32, 6.2 dīptān kṣipati nārācān sarpān iva mahāviṣān //
Amaruśataka
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 57.1 āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam /
Divyāvadāna
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Kirātārjunīya
Kir, 5, 45.1 kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam /
Kūrmapurāṇa
KūPur, 2, 37, 79.2 ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ //
KūPur, 2, 44, 6.2 devatānāṃ śarīreṣu kṣipatyakhiladāhakam //
Viṣṇupurāṇa
ViPur, 2, 9, 12.2 anabhragatamevorvyāṃ sadyaḥ kṣipati raśmibhiḥ //
Śatakatraya
ŚTr, 2, 65.1 iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā /
Bhāgavatapurāṇa
BhāgPur, 3, 31, 22.3 sadyaḥ kṣipaty avācīnaṃ prasūtyai sūtimārutaḥ //
Bhāratamañjarī
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
Garuḍapurāṇa
GarPur, 1, 108, 6.2 kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ //
Hitopadeśa
Hitop, 2, 142.4 tato mānadhmātaḥ sa patati yadā śokagahane tadā bhṛtye doṣān kṣipati na nijaṃ vetty avinayam //
Kathāsaritsāgara
KSS, 1, 8, 25.2 paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 25.0 kalayati bahiḥ kṣipati pārimityena paricchinattīti kalā māyāśaktiḥ tayā viluptavibhavaḥ svamāyayā gūhitaiśvaryaḥ sthita ityarthaḥ //
Āryāsaptaśatī
Āsapt, 2, 407.2 paśyantī niḥśvāsaiḥ kṣipati manoreṇupūram api //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 14, 3.0 vaśāyāḥ adhaḥ kṣipati //