Occurrences

Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 82, 1.1 āgachata āgatasya nāma gṛhṇāmy āyataḥ /
Jaiminīyaśrautasūtra
JaimŚS, 8, 7.0 abhiṣavasya kāla āgacchati sa pūrvayā dvārā havirdhānaṃ prapadya viṣṇoḥ pṛṣṭham asīti dakṣiṇaṃ havirdhānam abhimṛśati //
Kauśikasūtra
KauśS, 7, 10, 11.0 āgacchata iti jāyākāmaḥ //
KauśS, 10, 4, 11.0 āgacchataḥ savitā prasavānām iti mūrdhnoḥ saṃpātān ānayati //
Mānavagṛhyasūtra
MānGS, 1, 11, 9.2 yāni rakṣāṃsy abhito vrajanty asyā vadhvā agnisakāśam āgacchantyāḥ /
Aṣṭasāhasrikā
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
Lalitavistara
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 59.2 samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṃ sahāpatimāgacchantaṃ saparivāram /
LalVis, 12, 92.1 gacchan vai śobhate ārya āgacchannapi śobhate /
Mahābhārata
MBh, 1, 3, 53.1 atha tasminn anāgacchatyupādhyāyaḥ śiṣyān avocat /
MBh, 1, 3, 136.1 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca /
MBh, 1, 181, 37.2 anāgacchatsu putreṣu bhaikṣakāle 'tigacchati //
MBh, 3, 13, 89.1 tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ /
MBh, 3, 51, 17.2 āgacchato mahīpālān atithīn dayitān mama //
MBh, 3, 110, 27.2 sa gatvā punar āgacchat prasanneṣu dvijātiṣu /
MBh, 3, 116, 6.2 dadarśa reṇukā rājann āgacchantī yadṛcchayā //
MBh, 3, 273, 15.2 nivedya punar āgacchat tvarayājiśiraḥ prati //
MBh, 6, 106, 23.1 āgacchatastān samare vāryoghān prabalān iva /
MBh, 7, 90, 7.1 āgacchatastān sahasā kruddharūpān sahānugān /
MBh, 7, 110, 31.1 āgacchatastān sahasā kumārān devarūpiṇaḥ /
MBh, 7, 111, 19.1 āgacchatastān sahasā bhīmo rājanmahārathaḥ /
MBh, 7, 159, 9.1 āgacchatastān sahasā sarvodyogena pāṇḍavān /
MBh, 8, 30, 52.2 āgacchatā mahārāja bāhlīkeṣu niśāmitam //
MBh, 9, 35, 24.1 teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat /
MBh, 12, 53, 19.1 āgacchatsvatha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu /
MBh, 12, 150, 25.1 āgacchan paramo vāyur mayā viṣṭambhito balāt /
MBh, 13, 40, 26.1 kāni rūpāṇi śakrasya bhavantyāgacchato mune /
MBh, 14, 57, 15.2 āgacchato hi te vipra bhavenmṛtyur asaṃśayam //
Rāmāyaṇa
Rām, Ay, 110, 7.1 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham /
Rām, Ār, 26, 9.1 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ /
Rām, Ki, 12, 24.2 tad eva vanam āgacchat sugrīvo yatra vānaraḥ //
Rām, Su, 26, 6.2 tasminn anāgacchati lokanāthe garbhasthajantor iva śalyakṛntaḥ //
Rām, Yu, 70, 4.2 āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ //
Rām, Utt, 9, 37.3 āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 43.1 kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 83.1 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ /
BKŚS, 5, 134.2 punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam //
BKŚS, 19, 51.2 gacchantam iva nirvyājam āgacchantaṃ samaikṣata //
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 2, 7, 41.0 atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata //
Divyāvadāna
Divyāv, 1, 344.0 asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 360.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ //
Divyāv, 1, 374.0 asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ //
Divyāv, 2, 348.0 adrākṣīd bhagavānanāthapiṇḍadaṃ gṛhapatiṃ saprābhṛtamāgacchantam //
Divyāv, 8, 74.0 adrākṣīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam //
Divyāv, 12, 235.1 adrākṣīdrājā prasenajit kauśala uttaraṃ māṇavakamupari vihāyasā āgacchantam //
Divyāv, 12, 273.1 teṣāmāgacchatāṃ bhagavatā ekāyano mārgo 'dhiṣṭhitaḥ //
Divyāv, 13, 372.1 sa saṃlakṣayati ayaṃ mayā śramaṇa āgacchannadhyupekṣitaḥ bhuñjāno 'pyupekṣitaḥ anena mama bhavane ucchiṣṭodakaṃ choritam //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 17, 169.1 tasyānāgacchataḥ pitā kālagataḥ //
Divyāv, 17, 326.1 taiḥ sa rājā dṛṣṭa āgacchan //
Divyāv, 18, 376.1 yato 'sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikāvabhirūpau tau ca gatvā tatra yajñe brāhmaṇapaṅktiṣu prajñapteṣu āsaneṣvagrāsanam abhiruhyāvasthitau //
Divyāv, 20, 64.1 adrākṣīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam //
Harṣacarita
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Kāmasūtra
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
Kūrmapurāṇa
KūPur, 1, 29, 75.1 āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām /
KūPur, 2, 35, 23.1 āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam /
Tantrākhyāyikā
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 5.0 tathā ca pariṇamanti yad vividhāṃ hastavikṣepādikriyāṃ kurvanto dṛśyante bhayotpādanārthāṃ yathā meṣākṛtayaḥ parvatā āgacchanto gacchanto 'yaḥśālmalīvane ca kaṇṭakā adhomukhībhavanta ūrdhvamukhībhavantaśceti //
Viṣṇupurāṇa
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
Viṣṇusmṛti
ViSmṛ, 28, 19.2 āgacchataḥ pratyudgamya paścād dhāvaṃs tu dhāvataḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 24.1 mārga āgacchato vīkṣya puruṣān puruṣarṣabha /
Garuḍapurāṇa
GarPur, 1, 34, 28.1 vāmanāsāpuṭenaiva āgacchantaṃ vicintayet /
GarPur, 1, 34, 28.2 āgacchataḥ prayogeṇa mūlamantreṇa śaṅkara //
Hitopadeśa
Hitop, 1, 84.1 atha prabhāte sa kṣetrapatir laguḍahastas taṃ pradeśam āgacchan kākenāvalokitaḥ /
Hitop, 2, 124.4 āgacchan pathi siṃhāntareṇa balād dhṛtaḥ /
Hitop, 3, 33.4 śuko 'pi mama paścād āgacchann āste /
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /
Kathāsaritsāgara
KSS, 1, 4, 32.1 āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt /
KSS, 2, 5, 49.1 sa cāgacchansthitaḥ paścādahamagrata eva tu /
KSS, 2, 5, 151.2 āgacchanmuṣito 'smīti sakhīnanyānabhāṣata //
KSS, 3, 4, 152.1 āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam /
KSS, 3, 5, 80.2 cakāra vatsarājasya vyājān āgacchataḥ pathi //
KSS, 4, 2, 62.1 āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām /
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 2, 129.2 āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram //
KSS, 6, 1, 181.1 sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Tantrasāra
TantraS, 3, 5.0 śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt //
Tantrāloka
TĀ, 3, 25.1 na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt /
Āryāsaptaśatī
Āsapt, 2, 88.1 āgacchatānavekṣitapṛṣṭhenārthī varāṭakeneva /
Śukasaptati
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 68.2 āgacchadbhir nṛpaśreṣṭha mārgastatra na labhyate //
SkPur (Rkh), Revākhaṇḍa, 97, 181.2 vāyubhūtaṃ nirīkṣante hyāgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 146, 9.2 sarvadā hyavalokanta āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 146, 68.2 vāyubhūtā nirīkṣante āgacchantaṃ svagotrajam //
SkPur (Rkh), Revākhaṇḍa, 220, 12.1 āgacchantīṃ nṛpaśreṣṭha dṛṣṭvā revāṃ mahodadhiḥ /