Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 10, 9, 5.1 vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ /
AVP, 10, 9, 7.1 yaḥ potā sa punātu mā bṛhadbhir deva savitaḥ /
AVP, 10, 9, 8.1 brahmasavaiḥ punātu mā rājasavaiḥ punātu mā /
AVP, 10, 9, 8.1 brahmasavaiḥ punātu mā rājasavaiḥ punātu mā /
AVP, 10, 9, 8.2 śataṃ pavitrā vitatā tiraścā tebhir mā devaḥ savitā punātu //
Atharvaveda (Śaunaka)
AVŚ, 6, 19, 1.2 punantu viśvā bhūtāni pavamānaḥ punātu mā //
AVŚ, 6, 19, 2.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
AVŚ, 6, 62, 1.1 vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ /
AVŚ, 6, 96, 3.2 somas tāni svadhayā naḥ punātu //
AVŚ, 6, 119, 3.1 vaiśvānaraḥ pavitā mā punātu yat saṃgaram abhidhāvāmy āśām /
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 11.2 āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām /
BaudhDhS, 2, 8, 11.3 punantu brahmaṇaspatir brahma pūtā punātu mām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 10.1 kumbhyāṃ tiraḥ pavitram ānayati devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supuveti //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
Gautamadharmasūtra
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
Kauśikasūtra
KauśS, 1, 2, 33.0 devas tvā savitot punātu //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 1.0 anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
Kāṭhakasaṃhitā
KS, 12, 9, 1.7 punātu te parisrutaṃ somaṃ sūryasya duhitā /
KS, 15, 6, 37.0 devo vas savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 4.2 śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu //
MS, 1, 2, 1, 8.1 citpatis tvā punātu /
MS, 1, 2, 1, 8.2 vācaspatis tvā punātu //
MS, 1, 2, 1, 9.1 devas tvā savitā punātv achidreṇa pavitreṇa /
MS, 1, 11, 1, 1.2 divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //
MS, 2, 3, 8, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 2, 6, 8, 2.7 devo vaḥ savitā punātv acchidreṇa pavitreṇa /
MS, 3, 11, 7, 2.5 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 3, 11, 10, 4.2 yaḥ potā sa punātu mā //
MS, 3, 11, 10, 6.1 pavamānaḥ punātu mā kratve dakṣāya jīvase /
MS, 3, 11, 10, 11.1 vaiśvānaro raśmibhir mā punātu vātaḥ prāṇeneṣiro mayobhūḥ /
MS, 3, 11, 10, 20.4 tan mā punātu sarvato viśvasmād devakilbiṣāt /
MS, 4, 4, 2, 1.15 devo vaḥ savitā punātv achidreṇa pavitreṇeti /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.1 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 1, 10, 3.7 devo vaḥ savitot punātv achidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ /
TS, 1, 8, 21, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
TS, 6, 1, 1, 97.0 citpatis tvā punātv ity āha //
TS, 6, 1, 1, 100.0 vākpatis tvā punātv ity āha //
TS, 6, 1, 1, 102.0 devas tvā savitā punātv ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
Vaitānasūtra
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 3.2 devas tvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa supvā /
VSM, 4, 4.1 citpatir mā punātu /
VSM, 4, 4.2 vākpatir mā punātu /
VSM, 4, 4.3 devo mā savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ /
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 11, 7.2 divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 15.0 atipāvyamāne droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Ṛgveda
ṚV, 9, 67, 22.2 yaḥ potā sa punātu naḥ //
Ṛgvedakhilāni
ṚVKh, 3, 10, 5.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 5.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.1 indraḥ sunītī saha mā punātu somaḥ svastyā varuṇaḥ samīcyā /
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
ṚVKh, 3, 10, 16.2 yamo rājā pramṛṇābhiḥ punātu māṃ jātavedā morjayantyā punātu //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 13.2 svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ //
Bhāratamañjarī
BhāMañj, 19, 2.1 muniḥ punātu vo vyāsaḥ sadā saṃnihitā sukhe /