Occurrences

Carakasaṃhitā
Mahābhārata
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Matsyapurāṇa
Narasiṃhapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika

Carakasaṃhitā
Ca, Sū., 11, 11.1 buddhirmanaśca nirṇīte yathaivātmā tathaiva te /
Ca, Śār., 1, 156.2 katidhāpuruṣīye'sminnirṇītāstattvadarśinā //
Ca, Śār., 3, 25.2 sarvametadbharadvāja nirṇītaṃ jahi saṃśayam //
Mahābhārata
MBh, 13, 153, 30.1 rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ /
Kirātārjunīya
Kir, 11, 39.1 nyāyanirṇītasāratvān nirapekṣam ivāgame /
Kātyāyanasmṛti
KātySmṛ, 1, 70.1 anirṇīte tu yady arthe sambhāṣeta raho 'rthinā /
KātySmṛ, 1, 257.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate //
KātySmṛ, 1, 301.1 sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate /
Kāvyālaṃkāra
KāvyAl, 6, 65.2 ṣaṣṭhyā śarīraṃ nirṇītaṃ śataṣaṣṭhyā tvalaṃkṛtiḥ /
Matsyapurāṇa
MPur, 154, 326.2 surāsurair anirṇītaṃ paramārthakriyāśrayam //
MPur, 157, 9.2 vākyaṃ vācā cirodgīrṇavarṇanirṇītavāñchitam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 28.1 sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 11.2 yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam //
Bhāratamañjarī
BhāMañj, 13, 474.1 anirṇītam asaṃspṛṣṭam anākhyātam acintitam /
Mṛgendraṭīkā
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 157.2 prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 1.1 tannirṇītaṃ tattvam ādarāt śraddhayā prayatnena ca /
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 10.0 nirṇītaṃ caitad dvitīyasūtravṛttau //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 2.0 tataś ca prathamasūtranirṇītasya śakticakrasya svamarīcinicayasyeśvaro 'dhipatir bhavet //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 5.2 nirṇītaṃ kṣemarājena sphārānnijaguror guroḥ //
Tantrasāra
TantraS, 5, 2.0 tad etac ca nirṇītam anantara eva āhnike //
TantraS, 9, 18.0 vitatya caitat nirṇītaṃ tantrāloke //
Tantrāloka
TĀ, 1, 261.1 nirṇītatāvaddharmāṃśapṛṣṭhapātitayā punaḥ /
TĀ, 3, 233.2 mālinī hi parā śaktirnirṇītā viśvarūpiṇī //
TĀ, 11, 24.2 tattattvamiti nirṇītaṃ ṣaṭtriṃśaṃ hṛdi bhāsate //
TĀ, 11, 118.1 taditthameṣa nirṇītaḥ kalādervistaro 'dhvanaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 17.0 śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā //