Occurrences

Śatapathabrāhmaṇa
Daśakumāracarita
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnākara
Toḍalatantra
Mugdhāvabodhinī

Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 2, 2, 103.1 tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham //
Bhāratamañjarī
BhāMañj, 1, 707.1 svīkṛtya prakṛtīstāta pāṇḍordāyādyamīhate /
BhāMañj, 13, 187.1 abhinandya nijaṃ rājyaṃ svīkṛtya prakṛtīstathā /
Hitopadeśa
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Kathāsaritsāgara
KSS, 2, 2, 188.2 ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam //
KSS, 2, 5, 8.2 sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā //
KSS, 3, 4, 79.1 svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 14.2 svīkṛtya puṃsprayuktasya karaṇasyaiti karmatām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Rasahṛdayatantra
RHT, 11, 1.2 svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam /
Rasaratnākara
RRĀ, V.kh., 10, 9.2 patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.2 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.3 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
Mugdhāvabodhinī
MuA zu RHT, 11, 2.1, 2.0 ādau haimapraśaṃsām āha svīkṛtyetyādi //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //