Occurrences

Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa

Chāndogyopaniṣad
ChU, 8, 6, 5.3 sa om iti vā hod vā mīyate /
Jaiminīyabrāhmaṇa
JB, 1, 78, 19.0 yad evāsyātrātmano mīyate tad etenaivāpyāyayate //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.8 yam pareṣām pra sa mīyate /
TS, 6, 2, 2, 45.0 yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 1.1 ghnantīva vā etat somaṃ rājānaṃ preva mīyate /