Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 5, 23, 3.1 yo akṣyau parisarpati yo nāse parisarpati /
AVŚ, 5, 23, 3.1 yo akṣyau parisarpati yo nāse parisarpati /
Kauśikasūtra
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
Mahābhārata
MBh, 11, 6, 9.1 sa yastu kūpavīnāhe taṃ vṛkṣaṃ parisarpati /
MBh, 12, 137, 72.2 yasyeha vraṇinau pādau padbhyāṃ ca parisarpati /
Rāmāyaṇa
Rām, Yu, 11, 54.1 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 53.2 nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati //
AHS, Utt., 12, 19.2 uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati //
Suśrutasaṃhitā
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 30, 20.2 kanakābhā jalānteṣu sarvataḥ parisarpati //
Su, Cik., 37, 48.2 sphuṭasrotomukhe dehe snehaujaḥ parisarpati //