Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
Atharvaveda (Paippalāda)
AVP, 5, 16, 3.2 vanaspataya upa barhi stṛṇīta madhvā samantaṃ ghṛtavat karātha //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
Ṛgveda
ṚV, 1, 13, 5.1 stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ /
ṚV, 5, 26, 8.2 stṛṇīta barhir āsade //
ṚV, 7, 43, 2.2 stṛṇīta barhir adhvarāya sādhūrdhvā śocīṃṣi devayūny asthuḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //