Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Daśakumāracarita
Kaṭhāraṇyaka

Gopathabrāhmaṇa
GB, 2, 5, 1, 6.0 abibhayū rātrestamaso mṛtyoḥ //
Jaiminīyabrāhmaṇa
JB, 1, 129, 5.0 tasmād devā abibhayuḥ //
JB, 1, 169, 17.0 tasya devāḥ pradāhād abibhayuḥ //
Kāṭhakasaṃhitā
KS, 7, 6, 2.0 te devās tamaso 'ndhaso mṛtyo rātryā abhyāplavamānād abibhayuḥ //
KS, 11, 4, 38.0 devā vai rājanyāj jāyamānād abibhayuḥ //
KS, 11, 4, 50.0 devā vai pramayād abibhayuḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 2, 13.0 devā asurān hatvā mṛtyor abibhayuḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 2.2 parāco 'tipādād abibhayuḥ /
TB, 1, 2, 4, 2.5 avāco 'vapādād abibhayuḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
Daśakumāracarita
DKCar, 2, 6, 84.1 abibhayur yavanāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 3.0 diśo vai mahāvīrāt pravṛktād abibhayus sarvā no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //