Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣiparāśara
Toḍalatantra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
Mahābhārata
MBh, 5, 125, 18.2 bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit //
MBh, 5, 125, 20.2 dharmāya caiva praṇamed brāhmaṇebhyaśca madvidhaḥ //
MBh, 13, 107, 134.2 devāṃśca praṇamet snāto gurūṃścāpyabhivādayet //
Liṅgapurāṇa
LiPur, 2, 24, 38.2 sapta pradakṣiṇāḥ kṛtvā daṇḍavat praṇamed budhaḥ //
LiPur, 2, 36, 7.2 tasmai tāṃ darśayeddevīṃ daṇḍavat praṇamet kṣitau //
Suśrutasaṃhitā
Su, Śār., 4, 70.1 na bhayāt praṇamed anateṣvamṛduḥ praṇateṣvapi sāntvanadānaruciḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 34.1 manasaitāni bhūtāni praṇamed bahumānayan /
BhāgPur, 11, 2, 41.2 saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ //
Bhāratamañjarī
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
Kṛṣiparāśara
KṛṣiPar, 1, 137.2 praṇamed vāsavaṃ devaṃ mantreṇānena karṣakaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 69.2 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.1 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 40.1 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 29.2 mukhavādyaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ //
Haribhaktivilāsa
HBhVil, 1, 91.3 praṇamet daṇḍavad bhūmau chinnamūla iva drumaḥ //
HBhVil, 2, 183.1 tataś cotthāya pūrṇātmā daṇḍavat praṇamed gurum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
Sātvatatantra
SātT, 7, 44.2 pradakṣiṇaśataṃ kṛtvā daṇḍavat praṇamed bhuvi /