Occurrences

Divyāvadāna
Bhāratamañjarī

Divyāvadāna
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 272.0 guhāṃ samanviṣya tenātra guhādvāramauṣadhibalena mantrabalena ca moktavyam //
Divyāv, 8, 497.0 tatra ratnaguhāṃ samanviṣya praveṣṭavyam //
Bhāratamañjarī
BhāMañj, 1, 938.1 tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu /
BhāMañj, 13, 956.1 iti śrutvā samanviṣya gatvā vārāṇasīṃ muniḥ /