Occurrences

Kauśikasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Āryāsaptaśatī

Kauśikasūtra
KauśS, 11, 9, 27.1 akṣann ity uttarasicam avadhūya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 5.0 idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya //
Buddhacarita
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
Mahābhārata
MBh, 1, 137, 16.40 avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate /
MBh, 1, 151, 18.19 utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi /
MBh, 3, 49, 18.2 avadhūya mahārāja gacchema svargam uttamam //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 148, 2.1 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ /
MBh, 12, 236, 2.1 kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām /
Rāmāyaṇa
Rām, Su, 9, 1.1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitastadā /
Saundarānanda
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
Kirātārjunīya
Kir, 1, 42.2 vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ //
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 13, 5.2 avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena //
Āryāsaptaśatī
Āsapt, 2, 436.2 tasyāḥ kadādharāmṛtam ānanam avadhūya pāsyāmi //