Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhadrabāhucarita
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 15, 25.2 tat sarvaṃ kalpanādhyāye vyājahāra punarvasuḥ //
Ca, Sū., 16, 31.1 tacchiṣyavacanaṃ śrutvā vyājahāra punarvasuḥ /
Ca, Sū., 21, 62.2 aṣtauninditasaṃkhyāte vyājahāra punarvasuḥ //
Ca, Sū., 25, 5.2 vyājahārarṣisamitimupasṛtyābhivādya ca //
Ca, Nid., 1, 44.1 vyājahāra jvarasyāgre nidāne vigatajvaraḥ /
Ca, Nid., 2, 29.1 nidāne raktapittasya vyājahāra punarvasuḥ /
Mahābhārata
MBh, 1, 71, 41.1 guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra /
MBh, 1, 212, 1.24 tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ /
MBh, 2, 36, 1.3 vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ //
MBh, 2, 36, 5.1 tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām /
MBh, 3, 42, 16.1 atha meghasvano dhīmān vyājahāra śubhāṃ giram /
MBh, 3, 50, 19.1 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam /
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 5, 92, 53.2 na tatra kaścit kiṃciddhi vyājahāra pumān kvacit //
MBh, 5, 120, 3.2 khyāto dānapatir loke vyājahāra nṛpaṃ tadā //
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 146, 17.2 vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ /
MBh, 7, 73, 21.2 upāramanmahārāja vyājahāra na kaścana //
MBh, 7, 83, 27.2 uccāvacāstathā vāco vyājahāra samantataḥ //
MBh, 12, 165, 2.2 na tatra vyājahārānyad gotramātrād ṛte dvijaḥ //
MBh, 12, 250, 11.3 na vyājahāra tasthau ca prahvā bhagavadunmukhī //
MBh, 12, 259, 3.1 avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam /
MBh, 12, 320, 25.2 girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati //
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 67, 1.3 tatheti vyājahāroccair hlādayann iva taṃ janam //
MBh, 15, 27, 7.2 vyājahāra satāṃ madhye divyadarśī mahātapāḥ //
Rāmāyaṇa
Rām, Bā, 24, 10.1 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ /
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Rām, Bā, 47, 1.2 kathānte sumatir vākyaṃ vyājahāra mahāmunim //
Rām, Bā, 64, 13.2 kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ //
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 47, 5.2 imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ //
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ār, 3, 21.1 anupasthīyamāno māṃ saṃkruddho vyājahāra ha /
Rām, Ār, 48, 2.2 vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram //
Rām, Ār, 50, 10.2 kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ //
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Su, 29, 1.2 saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha //
Rām, Yu, 101, 12.2 praharṣeṇāvaruddhā sā vyājahāra na kiṃcana //
Rām, Yu, 107, 1.2 idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ //
Rām, Utt, 2, 10.1 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ /
Rām, Utt, 45, 6.2 praviśya sītām āsādya vyājahāra nararṣabhaḥ //
Daśakumāracarita
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
Kirātārjunīya
Kir, 11, 9.2 viśramya viṣṭare nāma vyājahāreti bhāratīm //
Kumārasaṃbhava
KumSaṃ, 6, 64.2 dvir iva pratiśabdena vyājahāra himālayaḥ //
KumSaṃ, 8, 29.2 dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm //
Kūrmapurāṇa
KūPur, 1, 1, 5.1 bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ /
KūPur, 1, 9, 67.2 avāpa paramāṃ prītiṃ vyājahāra smayanniva //
KūPur, 1, 9, 74.2 vyājahāra tadā putraṃ samālokya janārdanam //
KūPur, 1, 10, 16.2 vyājahārātmanaḥ putraṃ mohanāśāya padmajam //
KūPur, 1, 10, 73.2 vyājahāra svayaṃ devaḥ so 'nugṛhya pitāmaham //
KūPur, 1, 11, 62.2 vyājahāra mahāśailaṃ yogināmabhayapradā //
KūPur, 1, 11, 321.2 yathāvad vyājahāreśā sādhanāni ca vistarāt //
KūPur, 1, 14, 79.2 vyājahāra svayaṃ dakṣamaśeṣajagato hitam //
KūPur, 1, 15, 151.2 vyājahāra mahāyogī bhūtādhipatiravyayaḥ //
KūPur, 1, 15, 176.2 vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam //
KūPur, 1, 15, 230.1 vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ /
KūPur, 1, 24, 31.2 vyājahāra mahāyogī vacanaṃ praṇipatya tam //
KūPur, 1, 24, 86.2 vyājahāra hṛṣīkeśaṃ devī himagirīndrajā //
KūPur, 1, 25, 71.2 vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ //
KūPur, 2, 11, 107.3 vyājahāra samāsīnaṃ nārāyaṇamanāmayam //
KūPur, 2, 37, 50.2 vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam //
KūPur, 2, 43, 4.3 vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram //
Liṅgapurāṇa
LiPur, 1, 1, 17.2 naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ //
LiPur, 1, 39, 4.3 vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram //
LiPur, 1, 41, 55.3 tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ //
Matsyapurāṇa
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 25, 49.1 sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra /
Meghadūta
Megh, Pūrvameghaḥ, 4.2 sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra //
Viṣṇupurāṇa
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 4, 13, 43.1 taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra //
ViPur, 4, 13, 51.1 nirjitaś ca bhagavatā jāmbavān praṇipatya vyājahāra //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 15.1 śrutvā tadīyaṃ vyavahāraṃ vyājahāra girāṃ patiḥ /
Bhāratamañjarī
BhāMañj, 5, 86.2 vinayāvanataḥ svairaṃ vyājahāra yudhiṣṭhiraḥ //
BhāMañj, 5, 259.1 atrāntare dharmasuto vyājahāra hareḥ puraḥ /
BhāMañj, 5, 530.1 ityarthitaḥ kauraveṇa vyājahāra pitāmahaḥ /
BhāMañj, 13, 979.2 vyājahārobhayostattvaṃ draṣṭā śantanunandanaḥ //
BhāMañj, 13, 1031.2 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ //
BhāMañj, 13, 1342.1 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ /
BhāMañj, 13, 1451.2 pṛṣṭo durlakṣyacittānāṃ vyājahāra pitāmahaḥ //
Kathāsaritsāgara
KSS, 5, 1, 74.2 śaktideve sahāsaṃ sā vyājahāra nṛpātmajā //
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
Skandapurāṇa
SkPur, 7, 5.2 sarvaśrutimayaṃ brahma oṃ iti vyājahāra ha //
SkPur, 18, 24.2 tāta tāteti ca muhurvyājahāra piturgurum //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 9.1 yathā pāradodare bījānāṃ garbhadrāvaṇayogyatāsaṃpādanārthaṃ nirvāhaṇasaṃskāraṃ vyājahāra rasahṛdaye /