Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Divyāvadāna
Kūrmapurāṇa
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Sātvatatantra

Gautamadharmasūtra
GautDhS, 2, 1, 58.1 tatra pūrvaṃ pūrvaṃ paricaret //
Gopathabrāhmaṇa
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 6, 6.0 tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 1.0 snātvā mātāpitarau paricaret //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
Vasiṣṭhadharmasūtra
VasDhS, 7, 4.0 brahmacāry ācāryaṃ paricared ā śarīravimokṣaṇāt //
VasDhS, 7, 5.0 ācārye ca prete 'gniṃ paricaret //
Vārāhagṛhyasūtra
VārGS, 5, 31.1 pratyetyāgniṃ paricaret /
VārGS, 6, 16.0 sāyaṃ prātar agniṃ paricaret //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 1.1 pāṇigrahaṇādi gṛhyaṃ paricaret svayaṃ patny api vā putraḥ kumāry antevāsī vā //
Aṣṭasāhasrikā
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
Carakasaṃhitā
Ca, Sū., 17, 119.2 nityaṃ yuktaḥ paricaredicchannāyuranitvaram //
Mahābhārata
MBh, 5, 130, 28.2 vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān //
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 109, 10.2 nityaṃ paricareccaiva tad vai sukṛtam uttamam /
MBh, 12, 236, 5.2 tān evāgnīn paricared yajamāno divaukasaḥ //
MBh, 13, 100, 7.1 nityam agniṃ paricared abhuktvā balikarma ca /
MBh, 13, 107, 66.1 nityam agniṃ paricared bhikṣāṃ dadyācca nityadā /
Manusmṛti
ManuS, 2, 243.2 yuktaḥ paricared enam ā śarīravimokṣaṇāt //
Divyāvadāna
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Kūrmapurāṇa
KūPur, 1, 2, 108.1 evaṃ paricared devān yāvajjīvaṃ samāhitaḥ /
KūPur, 2, 14, 85.2 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
KūPur, 2, 27, 14.1 śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 39.1 tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.3 agnistaṃ mocayāmāsa tasmāt paricarecca tam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 405.3 yuktaḥ paricaredenam ā śarīravimokṣaṇāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.2 brahmacāryācāryaṃ paricared ā śarīravimokṣaṇāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.3 ācārye ca śete 'gniṃ paricaret /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Sātvatatantra
SātT, 7, 53.1 nirmatsaraḥ paricaret tatprasādena śudhyati /