Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
Mahābhārata
MBh, 1, 61, 88.15 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam /
MBh, 1, 71, 24.2 anugāyamānā lalanā rahaḥ paryacarat tadā /
MBh, 1, 94, 9.1 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ /
MBh, 1, 104, 4.2 ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam //
MBh, 1, 107, 35.2 dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila //
MBh, 1, 114, 27.2 tataḥ paryacarat tena balinā bhagavān api /
MBh, 1, 155, 13.2 ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ //
MBh, 3, 59, 15.2 cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā //
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 113, 22.2 śāntā cainaṃ paryacarad yathāvat khe rohiṇī somam ivānukūlā //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 197, 11.1 prahvā paryacaraccāpi bhartāram asitekṣaṇā /
MBh, 5, 189, 11.3 putrasnehānmahābāhuḥ sukhaṃ paryacarat tadā //
MBh, 7, 101, 69.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 7, 106, 25.2 ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe //
MBh, 7, 165, 14.2 nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe //
MBh, 7, 165, 103.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 8, 33, 26.2 nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe //
MBh, 12, 83, 7.2 pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ //
Daśakumāracarita
DKCar, 2, 6, 170.1 patiṃ ca daivatamiva muktatandrā paryacarat //
Harivaṃśa
HV, 22, 33.2 yayātir api rūpeṇa pūroḥ paryacaran mahīm //
Matsyapurāṇa
MPur, 25, 29.2 anugāyantī lalanā rahaḥ paryacarattadā //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 1.3 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum //
BhāgPur, 4, 8, 71.2 samāhitaḥ paryacarad ṛṣyādeśena pūruṣam //
Bhāratamañjarī
BhāMañj, 1, 863.2 brāhmaṇau bahubhiḥ kāmairvarṣaṃ paryacaratkṛtī //