Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Narmamālā
Sarvāṅgasundarā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.1 atha gā āyatīḥ pratīkṣate /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 2.3 iti gā āyatīḥ pratīkṣate //
Kauśikasūtra
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 52.0 puruṣamedhaṃ vā eṣa pratīkṣate yajamānam eva havyam //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
Mānavagṛhyasūtra
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 3.3 gārhapatyaṃ pratīkṣate /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
Vaitānasūtra
VaitS, 1, 3, 8.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
Carakasaṃhitā
Ca, Sū., 13, 29.1 ahorātramahaḥ kṛtsnamardhāhaṃ ca pratīkṣate /
Mahābhārata
MBh, 1, 68, 45.1 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate /
MBh, 1, 68, 58.2 adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate /
MBh, 1, 166, 26.1 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate /
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 3, 43, 13.2 gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate //
MBh, 3, 225, 22.1 śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā /
MBh, 5, 171, 9.1 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate /
MBh, 7, 60, 28.2 yiyāsur yamalokāya mama vīryaṃ pratīkṣate //
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 186, 29.2 tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate //
MBh, 12, 287, 17.1 na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate /
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 13, 148, 15.2 ṛtukāle tathā nārī ṛtum eva pratīkṣate /
MBh, 13, 148, 30.1 yathā vārdhuṣiko vṛddhiṃ dehabhede pratīkṣate /
Rāmāyaṇa
Rām, Ay, 13, 10.2 prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate //
Rām, Ay, 15, 14.2 pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ //
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 73, 4.2 pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Saundarānanda
SaundĀ, 15, 62.2 nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 282.1 evamādivinodo 'sāv āryajyeṣṭhaṃ pratīkṣate /
Kumārasaṃbhava
KumSaṃ, 2, 37.2 katham apy ambhasām antar ā niṣpatteḥ pratīkṣate //
Matsyapurāṇa
MPur, 141, 10.2 tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate //
Viṣṇusmṛti
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 2.2 ācakhyurbhojarājāya yadudvignaḥ pratīkṣate //
Bhāratamañjarī
BhāMañj, 13, 711.2 ślāghyāya śreyase karma yadi kālaḥ pratīkṣate //
Garuḍapurāṇa
GarPur, 1, 147, 68.1 bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate /
Hitopadeśa
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
Narmamālā
KṣNarm, 2, 122.2 dhanārthī diviraḥ śastamukhaṃ draṣṭuṃ pratīkṣate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 19.2 ahorātramahaḥ kṛtsnamarddhāhaṃ ca pratīkṣate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //