Occurrences

Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 19.1 pra parvatasya vṛṣabhasya pṛṣṭhān nāvaś caranti svasica iyānāḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
Ṛgveda
ṚV, 1, 30, 14.1 ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ /
ṚV, 1, 180, 10.2 ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 20, 4.2 sa vasvaḥ kāmam pīparad iyāno brahmaṇyato nūtanasyāyoḥ //
ṚV, 2, 34, 14.1 tāṁ iyāno mahi varūtham ūtaya upa ghed enā namasā gṛṇīmasi /
ṚV, 8, 96, 13.1 ava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ /
ṚV, 10, 20, 10.2 gira ā vakṣat sumatīr iyāna iṣam ūrjaṃ sukṣitiṃ viśvam ābhāḥ //
ṚV, 10, 104, 1.2 tubhyaṃ giro vipravīrā iyānā dadhanvira indra pibā sutasya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 3.2 dame dame suṣṭutir vām iyānā upa vāṃ jihvā ghṛtam ācaraṇyat /