Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 13.2 ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //