Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 3, 203, 18.2 vidyāma tasya te vayam akūpārasya dāvane /
Ṛgveda
ṚV, 1, 61, 10.2 gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ //
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 134, 1.3 niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane //
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 139, 6.2 te tvā mandantu dāvane mahe citrāya rādhase /
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 11, 1.1 śrudhī havam indra mā riṣaṇyaḥ syāma te dāvane vasūnām /
ṚV, 2, 11, 12.2 avasyavo dhīmahi praśastiṃ sadyas te rāyo dāvane syāma //
ṚV, 4, 29, 5.2 bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ //
ṚV, 4, 32, 9.1 abhi tvā gotamā girānūṣata pra dāvane /
ṚV, 5, 39, 2.2 vidyāma tasya te vayam akūpārasya dāvane //
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 65, 3.2 svaśvāsaḥ su cetunā vājāṁ abhi pra dāvane //
ṚV, 6, 71, 2.1 devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane /
ṚV, 8, 7, 27.1 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ /
ṚV, 8, 25, 20.2 īśe hi pitvo 'viṣasya dāvane //
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 46, 25.2 vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //
ṚV, 8, 46, 27.1 yo ma imaṃ cid u tmanāmandac citraṃ dāvane /
ṚV, 8, 63, 5.2 śvātram arkā anūṣatendra gotrasya dāvane //
ṚV, 8, 69, 17.2 arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane //
ṚV, 8, 70, 12.1 tvaṃ na indrāsāṃ haste śaviṣṭha dāvane /
ṚV, 8, 92, 26.2 araṃ te śakra dāvane //
ṚV, 9, 93, 4.2 rathirāyatām uśatī purandhir asmadryag ā dāvane vasūnām //
ṚV, 10, 32, 5.2 jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
ṚV, 10, 44, 7.2 itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā //
ṚV, 10, 50, 7.1 ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaś ca dāvane /