Occurrences

Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu

Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
Mahābhārata
MBh, 7, 147, 26.3 eṣa bhīmo 'bhiyātyugraḥ punar āvartya vāhinīm //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 324.2 bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti //
Kūrmapurāṇa
KūPur, 2, 18, 70.2 antarjale trirāvartya sarvapāpaiḥ pramucyate //
KūPur, 2, 19, 10.1 drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
Liṅgapurāṇa
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Nāṭyaśāstra
NāṭŚ, 4, 64.2 āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet //
Rasaratnākara
RRĀ, V.kh., 4, 99.2 āvartya ḍhālayettasmiṃstena kalkena bhāvitam //
RRĀ, V.kh., 6, 47.1 āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
RRĀ, V.kh., 6, 66.2 āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 129.1 ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /
RRĀ, V.kh., 14, 22.1 āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /
RRĀ, V.kh., 14, 34.2 āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //
RRĀ, V.kh., 17, 44.2 sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //
RRĀ, V.kh., 19, 36.1 āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /
RRĀ, V.kh., 19, 36.1 āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /
Rasendracintāmaṇi
RCint, 6, 45.2 āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam //
Rasādhyāya
RAdhy, 1, 236.2 prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 237.2, 2.0 tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
Rasārṇava
RArṇ, 8, 27.1 vaṅgamāvartya deveśi punaḥ sūtakayojitam /
RArṇ, 8, 30.1 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet /
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 17, 19.2 samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //
RArṇ, 17, 55.1 gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /
RArṇ, 17, 104.1 vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /
RArṇ, 17, 156.2 bījasaṃyuktamāvartya sthāpayenmatimān sadā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 33.0 atra yatra sthitamityāvartya dvir yojyam //
Ānandakanda
ĀK, 1, 4, 200.2 āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet //
ĀK, 2, 2, 28.2 svarṇamāvartya tolaikaṃ māṣaikaṃ śuddhanāgakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
Mugdhāvabodhinī
MuA zu RHT, 18, 59.1, 4.0 punaḥ paścāddhemnā kanakena sahitaṃ āvartya dhmātaṃ kuryāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Rasakāmadhenu
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /