Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 132, 2.1 svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 2.1 mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ /
ṚV, 1, 134, 2.2 yaddha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ /
ṚV, 1, 139, 1.2 yaddha krāṇā vivasvati nābhā saṃdāyi navyasī /
ṚV, 5, 7, 8.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam //
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 92, 6.1 krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḍayaḥ /
ṚV, 10, 132, 2.2 yuvoḥ krāṇāya sakhyair abhi ṣyāma rakṣasaḥ //