Occurrences

Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 2, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 3, 14.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 4, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 6, 12.1 tatkālaṃ svayam adhigamya dhīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 7, 13.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 8, 10.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 9, 12.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 10, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 17, 11.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 20, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 22, 7.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
AvŚat, 23, 9.1 tatkālaṃ svayam adhigamya vīra buddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Buddhacarita
BCar, 10, 29.2 kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣito 'rthaḥ //
Mahābhārata
MBh, 1, 32, 17.2 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha /
MBh, 1, 57, 57.1 atīva rūpasampannāṃ siddhānām api kāṅkṣitām /
MBh, 1, 77, 18.2 yathā vadasi kalyāṇi mamāpyetaddhi kāṅkṣitam /
MBh, 1, 122, 42.1 kāryaṃ me kāṅkṣitaṃ kiṃciddhṛdi samparivartate /
MBh, 2, 72, 25.2 varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati //
MBh, 3, 12, 30.1 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram /
MBh, 3, 41, 5.2 gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yannararṣabha //
MBh, 3, 97, 17.2 kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam /
MBh, 3, 181, 3.1 sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram /
MBh, 3, 247, 24.1 devānām api maudgalya kāṅkṣitā sā gatiḥ parā /
MBh, 3, 279, 14.2 sa nirvartatu me 'dyaiva kāṅkṣito hyasi me 'tithiḥ //
MBh, 5, 80, 26.2 trāhi mām iti govinda manasā kāṅkṣito 'si me //
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 5, 113, 12.2 kāṅkṣitā rūpato bālā sutā me pratigṛhyatām //
MBh, 5, 115, 4.3 kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama //
MBh, 5, 117, 11.2 aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai /
MBh, 5, 119, 16.2 na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitastvayā //
MBh, 5, 119, 18.2 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha /
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, BhaGī 1, 33.1 yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca /
MBh, 6, 55, 41.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastvayā /
MBh, 6, 102, 31.1 ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastava /
MBh, 7, 39, 7.2 amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ //
MBh, 12, 28, 17.2 avarjanīyāste 'rthā vai kāṅkṣitāśca tato 'nyathā //
MBh, 12, 314, 38.2 iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ //
MBh, 12, 343, 7.1 tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam /
MBh, 13, 101, 40.2 daityānāṃ sallakījaśca kāṅkṣito yaśca tadvidhaḥ //
MBh, 13, 105, 38.2 indrasya lokā virajā viśokā duranvayāḥ kāṅkṣitā mānavānām /
MBh, 14, 93, 24.2 strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama //
MBh, 14, 93, 31.2 sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam //
MBh, 15, 34, 14.2 yad yad icchati yāvacca yad anyad api kāṅkṣitam //
Rāmāyaṇa
Rām, Bā, 45, 10.2 nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam //
Rām, Bā, 54, 14.2 varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām //
Rām, Ay, 26, 12.2 gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā //
Rām, Ay, 28, 17.2 kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa //
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Yu, 40, 18.1 yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā /
Rām, Yu, 66, 13.2 kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 55.2 siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām //
BKŚS, 11, 38.1 utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam /
BKŚS, 15, 109.2 gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti //
BKŚS, 27, 14.1 amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam /
Daśakumāracarita
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
Divyāvadāna
Divyāv, 4, 39.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 5, 11.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 11, 64.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām /
Divyāv, 19, 79.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṅkṣitānām /
Kumārasaṃbhava
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 50.2 tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum //
Matsyapurāṇa
MPur, 47, 10.2 ye tayā kāṅkṣitā nityamajātasya mahātmanaḥ //
MPur, 120, 37.1 vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān /
MPur, 154, 284.3 lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ //
MPur, 154, 331.2 yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ //
MPur, 170, 17.2 yeṣāṃ yatkāṅkṣitaṃ caiva tattadāvāṃ vicintaya //
Suśrutasaṃhitā
Su, Utt., 49, 25.1 bībhatsajāṃ hṛdyatamair dauhṛdīṃ kāṅkṣitaiḥ phalaiḥ /
Kathāsaritsāgara
KSS, 2, 2, 215.1 tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
Śukasaptati
Śusa, 2, 3.21 atastvayārthināṃ kāṅkṣitaṃ dātavyameva /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 21.2 kālabhairava tuṣṭo 'smi varaṃ varaya kāṅkṣitam //
GokPurS, 11, 20.3 tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam //
GokPurS, 12, 10.2 tato rudro 'py uvācedaṃ varaṃ varaya kāṅkṣitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 141, 6.2 evaṃ bhavatu te vyādha yastvayā kāṅkṣito varaḥ /